preloader

Shree Shivmanas Pooja

post

।। श्री शिवमानस पूजा ||


रत्नैः कल्पितमासनं हिमजलैः स्नानंच दिव्याम्बरं ।
नानारत्नविभूषितं मृगमदामोदांकितं चंदनमब ।
जातीचम्पकबिल्वपत्ररचितं पुष्पंच धूपं तथा ।
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यत्ताम् ।।१।।
सौवर्णे नवरत्न खंड रचिते पात्रेघृतं पायसं ।
भक्ष्मं पंचविधं पयोदधियुतं रम्भाफलं पानकमब ।
शाकानामयुतं जलंरुचिकरं कर्पूर खण्डोज्वलं ।
ताम्बूलं मनसा मया विरचिंतं भक्त्या प्रभो स्वीकरु ।।२।।
छत्रं चामर योर्युगं, व्यजनकं, चादर्शकं निर्मलमब,
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टांग प्रणतिः स्तुतिर्बहूविधा ह्येततब समस्तं मया,
संकल्पेनसमर्पित तव विभो पूजां गृहाण प्रभो ।।३।।
आत्मा त्वं गिरीजा मतिः, सहचराः प्राणाः शरीरं गृहं ।
पूजाते विषयोपभोगरचना निद्रासमाधिस्थितिः ।
संचारः पदयोः प्रदक्षिणविधः स्तोत्राणि सर्वा गिरो ।
यद्यत्कर्म करोमि तत्तदखिलं शम्भोः तवाराधनम ।।४।।
कर-चरण-कृतं वाक्कायजं कर्मजं वा ।
श्रवण नयनजं वा मानसंवा वाऽपराधमब ।
विहितमविहितं वा सर्वमेत्तत्क्षमस्व ।।
जय जय करुणाब्धें श्री महादेव शम्भो ।।५।।
|| ॐ नमः शिवाय ।।