preloader

Kshamapana

post

॥ क्षमापना॥


आवाहनं न जानामि न जानामि तवार्चनमब ।
पूजां चैव न जानामि क्षम्यतांपरमेश्वर ।
गतं पापं गतं दुःख गतं दारिद्यमेव च ।
आगताः सुख संपत्तीः पुण्योऽहं तव दर्शनात ।

श्री द्वादश ज्योतिर्लिंगम् स्त्रोत ।


सौराष्ट्र सोमनाथं च श्री शैले मल्लिकार्जुनमब ।।
उज्जयिन्यां महाकालं ओङ्गार ममलेश्वरम् ।१।।
परल्यां वैद्यनाथं च डाकिंन्यां भीमशंकरमब ।।
सेतुबंधे तु रामेशं नागेशं दारुकावने २।।
वारणस्यां तु विश्वेश त्र्यम्बकं गौतमीतटे ।
हिमालये तु केदारं घृष्णेशं तु शिवालये ।।३।।
एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः ।
सप्त जन्म कृतं पापं स्मरणेन विनश्यति ।।४।।